B 401-12 Saṅkaṭāstotra
Manuscript culture infobox
Filmed in: B 401/12
Title: Saṅkaṭāstotra
Dimensions: 19.4 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1784
Acc No.: NAK 3/460
Remarks:
Reel No. B 401/12
Inventory No. 61215
Title Saṅkaṭāstotra
Remarks Padmapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.4 x 9.0 cm
Binding Hole(s)
Folios 2
Lines per Folio 10–11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation saṃ. sto. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying ŚS 1785
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/460
Manuscript Features
Excerpts
«complete transcription»
śrīgaṇeśāya namaḥ ||
nārada uvāca ||
jaigiṣavyamuniḥ śreṣṭhaḥ sarvajñaḥ sukhadāyakaḥ ||
ākhyātāni supurāṇāni śrutāni tvat prasādataḥ 1
na tṛptim anugacchāmi tava vākyāmṛtena ca
vaṃde caikaṃ mahāprājñasaṃkaṭākhyānam uttamam 2
iti tasya vacaḥ śrutvā jaigiṣavyoʼbravīt tadā
saṃkaṣṭaharaṇaṃ stotraṃ śṛṇu devarṣisattama 3
dvāpare tu purā vṛtte bhraṣṭarājyo yudhiṣṭhiraḥ
bhrātibhiḥ sahito rājā nirvedaparamāṃ gate 4
tadānīṃ tu tataḥ kāśīpurād yāto mahāmuniḥ
mārkaṇḍeya iti khyātaḥ sahaśiṣyair mahātapā(!) 5
taṃ dṛṣṭvā ca samutthāya praṇipatya supūjitaḥ
kim arthaṃ mlānavadanaṃ etat tvakṣan nivedaya 6
yudhiṣṭḥira uvāca
saṃkaṭā me mahat prājñā etādṛg vacanaṃ tataḥ 7
etannivāraṇopāyaṃ kiṃcid brūhi mahāmune 7
ṛṣir uvāca
ānda(!)kānane devī saṃkaṭā nāma viśrutā
vīreśvarottare bhāge cāndreśvarasya pūrvataḥ 8
śṛṇu nāmāṣṭakaṃ tasyāḥ sarvasiddhikaraṃ nṛṇām
saṃkaṭā prathaman(!) nāma dvitīya(!) vijayā tathā 9
tṛtīyaṃ kāmadā proktā caturthaṃ duḥkhahāriṇī
sarvagā paṃcamaṃ nāma ṣaṣṭhaṃ kātyāyanīti ca 10
saptamaṃ bhīmanayanā sarvadevīti cāṣṭamaṃ
nāmāṣṭakam idaṃ puṇyaṃ trisaṃdhyaṃ śrayānnitaḥ(!) 11
yaḥ paṭhet pāṭhayed vāpi naro mucyeta saṃkaṭāt
ity uktvā tad visṛṣṭa(!) san ṛṣir vārāṇaś(!)im yayau 12
tataḥ saṃpūjya tāṃ devīṃ vīreśvarasamanvitām
bhujābhir daśabhis tāṃ tu locanatrayahūṣitām 13
mālākamaṇḍalūpetāṃ varapadmagadhādharām
triśūlaḍamarudharāṃ khaḍgacarmavibhūṣitām 14
iti tasya vacaḥ śrutvā nārado harṣito ʼbhavat |
tataś cābhayastāṃ tāṃ praṇamya vinandanaḥ(!)15
varatrayaṃ gṛhītvā tu tato viṣṇūpuraṃ yayau
etatstotrasya paṭhanaṃ putrapautrapravardhanam 16
saṃkaṣṭaharaṇaṃ caiva triṣu lokeṣu viśrutam
gopanīyaṃ prayatnena mahāvaṃdhyāprasūtikṛt 17
iti śrīpadmapurāṇe saṃkaṭāstotraṃ sampū(!)ṇam śubham ||
śrīśāke 1785 āśvinaśukla 14 ravivāre śubham rāmo (fol. 1v–2r)
Microfilm Details
Reel No. B 401/12
Date of Filming 26-02-1973
Exposures 4
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 10-03-2014
Bibliography