B 401-12 Saṅkaṭāstotra

Manuscript culture infobox

Filmed in: B 401/12
Title: Saṅkaṭāstotra
Dimensions: 19.4 x 9 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1784
Acc No.: NAK 3/460
Remarks:


Reel No. B 401/12

Inventory No. 61215

Title Saṅkaṭāstotra

Remarks Padmapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.4 x 9.0 cm

Binding Hole(s)

Folios 2

Lines per Folio 10–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation saṃ. sto. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying ŚS 1785

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/460

Manuscript Features

Excerpts

«complete transcription»

śrīgaṇeśāya namaḥ ||

nārada uvāca ||

jaigiṣavyamuniḥ śreṣṭhaḥ sarvajñaḥ sukhadāyakaḥ ||

ākhyātāni supurāṇāni śrutāni tvat prasādataḥ 1

na tṛptim anugacchāmi tava vākyāmṛtena ca

vaṃde caikaṃ mahāprājñasaṃkaṭākhyānam uttamam 2

iti tasya vacaḥ śrutvā jaigiṣavyoʼbravīt tadā

saṃkaṣṭaharaṇaṃ stotraṃ śṛṇu devarṣisattama 3

dvāpare tu purā vṛtte bhraṣṭarājyo yudhiṣṭhiraḥ

bhrātibhiḥ sahito rājā nirvedaparamāṃ gate 4

tadānīṃ tu tataḥ kāśīpurād yāto mahāmuniḥ

mārkaṇḍeya iti khyātaḥ sahaśiṣyair mahātapā(!) 5

taṃ dṛṣṭvā ca samutthāya praṇipatya supūjitaḥ

kim arthaṃ mlānavadanaṃ etat tvakṣan nivedaya 6

yudhiṣṭḥira uvāca

saṃkaṭā me mahat prājñā etādṛg vacanaṃ tataḥ 7

etannivāraṇopāyaṃ kiṃcid brūhi mahāmune 7

ṛṣir uvāca

ānda(!)kānane devī saṃkaṭā nāma viśrutā

vīreśvarottare bhāge cāndreśvarasya pūrvataḥ 8

śṛṇu nāmāṣṭakaṃ tasyāḥ sarvasiddhikaraṃ nṛṇām

saṃkaṭā prathaman(!) nāma dvitīya(!) vijayā tathā 9

tṛtīyaṃ kāmadā proktā caturthaṃ duḥkhahāriṇī

sarvagā paṃcamaṃ nāma ṣaṣṭhaṃ kātyāyanīti ca 10

saptamaṃ bhīmanayanā sarvadevīti cāṣṭamaṃ

nāmāṣṭakam idaṃ puṇyaṃ trisaṃdhyaṃ śrayānnitaḥ(!) 11

yaḥ paṭhet pāṭhayed vāpi naro mucyeta saṃkaṭāt

ity uktvā tad visṛṣṭa(!) san ṛṣir vārāṇaś(!)im yayau 12

tataḥ saṃpūjya tāṃ devīṃ vīreśvarasamanvitām

bhujābhir daśabhis tāṃ tu locanatrayahūṣitām 13

mālākamaṇḍalūpetāṃ varapadmagadhādharām

triśūlaḍamarudharāṃ khaḍgacarmavibhūṣitām 14

iti tasya vacaḥ śrutvā nārado harṣito ʼbhavat |

tataś cābhayastāṃ tāṃ praṇamya vinandanaḥ(!)15

varatrayaṃ gṛhītvā tu tato viṣṇūpuraṃ yayau

etatstotrasya paṭhanaṃ putrapautrapravardhanam 16

saṃkaṣṭaharaṇaṃ caiva triṣu lokeṣu viśrutam

gopanīyaṃ prayatnena mahāvaṃdhyāprasūtikṛt 17

iti śrīpadmapurāṇe saṃkaṭāstotraṃ sampū(!)ṇam śubham ||

śrīśāke 1785 āśvinaśukla 14 ravivāre śubham rāmo (fol. 1v–2r)




Microfilm Details

Reel No. B 401/12

Date of Filming 26-02-1973

Exposures 4

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 10-03-2014

Bibliography